Sanskrit Segmenter Summary


Input: तेनाम्भसां सारमयः पयोधेर्दभ्रे मणिर्दीधितिदीपिताशः अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः
Chunks: tenāmbhasām sāramayaḥ payodherdabhre maṇirdīdhitidīpitāśaḥ antarvasanbimbagatastadaṅge sākṣādivālakṣyata yatra lokaḥ
SH SelectionUoH Analysis

tenāmbhasām sāramaya payodherdabhre mairdīdhitidīpitāśa antarvasanbimbagatastadage sākādivālakyata yatra loka 
tena
sāramayaḥ
payaḥ
dabhre
maṇiḥ
dīdhiti
dīpita
antaḥ
vasan
bimba
gataḥ
tat
aṅge
sākṣāt
iva
yatra
lokaḥ
ambhasām
dheḥ
āśaḥ
ālakṣyata



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria